सुबन्तावली ?अलखान

Roma

पुमान्एकद्विबहु
प्रथमाअलखानः अलखानौ अलखानाः
सम्बोधनम्अलखान अलखानौ अलखानाः
द्वितीयाअलखानम् अलखानौ अलखानान्
तृतीयाअलखानेन अलखानाभ्याम् अलखानैः अलखानेभिः
चतुर्थीअलखानाय अलखानाभ्याम् अलखानेभ्यः
पञ्चमीअलखानात् अलखानाभ्याम् अलखानेभ्यः
षष्ठीअलखानस्य अलखानयोः अलखानानाम्
सप्तमीअलखाने अलखानयोः अलखानेषु

समास अलखान

अव्यय ॰अलखानम् ॰अलखानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria