सुबन्तावली ?अलकेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाअलकेश्वरः अलकेश्वरौ अलकेश्वराः
सम्बोधनम्अलकेश्वर अलकेश्वरौ अलकेश्वराः
द्वितीयाअलकेश्वरम् अलकेश्वरौ अलकेश्वरान्
तृतीयाअलकेश्वरेण अलकेश्वराभ्याम् अलकेश्वरैः अलकेश्वरेभिः
चतुर्थीअलकेश्वराय अलकेश्वराभ्याम् अलकेश्वरेभ्यः
पञ्चमीअलकेश्वरात् अलकेश्वराभ्याम् अलकेश्वरेभ्यः
षष्ठीअलकेश्वरस्य अलकेश्वरयोः अलकेश्वराणाम्
सप्तमीअलकेश्वरे अलकेश्वरयोः अलकेश्वरेषु

समास अलकेश्वर

अव्यय ॰अलकेश्वरम् ॰अलकेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria