सुबन्तावली ?अलक्ष्यगति आ

Roma

स्त्रीएकद्विबहु
प्रथमाअलक्ष्यगति आ अलक्ष्यगति ए अलक्ष्यगति आः
सम्बोधनम्अलक्ष्यगति ए अलक्ष्यगति ए अलक्ष्यगति आः
द्वितीयाअलक्ष्यगति आम् अलक्ष्यगति ए अलक्ष्यगति आः
तृतीयाअलक्ष्यगति अया अलक्ष्यगति आभ्याम् अलक्ष्यगति आभिः
चतुर्थीअलक्ष्यगति आयै अलक्ष्यगति आभ्याम् अलक्ष्यगति आभ्यः
पञ्चमीअलक्ष्यगति आयाः अलक्ष्यगति आभ्याम् अलक्ष्यगति आभ्यः
षष्ठीअलक्ष्यगति आयाः अलक्ष्यगति अयोः अलक्ष्यगति आनाम्
सप्तमीअलक्ष्यगति आयाम् अलक्ष्यगति अयोः अलक्ष्यगति आसु

अव्यय ॰अलक्ष्यगति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria