सुबन्तावली ?अलक्ष्यगति

Roma

पुमान्एकद्विबहु
प्रथमाअलक्ष्यगतिः अलक्ष्यगती अलक्ष्यगतयः
सम्बोधनम्अलक्ष्यगते अलक्ष्यगती अलक्ष्यगतयः
द्वितीयाअलक्ष्यगतिम् अलक्ष्यगती अलक्ष्यगतीन्
तृतीयाअलक्ष्यगतिना अलक्ष्यगतिभ्याम् अलक्ष्यगतिभिः
चतुर्थीअलक्ष्यगतये अलक्ष्यगतिभ्याम् अलक्ष्यगतिभ्यः
पञ्चमीअलक्ष्यगतेः अलक्ष्यगतिभ्याम् अलक्ष्यगतिभ्यः
षष्ठीअलक्ष्यगतेः अलक्ष्यगत्योः अलक्ष्यगतीनाम्
सप्तमीअलक्ष्यगतौ अलक्ष्यगत्योः अलक्ष्यगतिषु

समास अलक्ष्यगति

अव्यय ॰अलक्ष्यगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria