Declension table of ?alakṣitā

Deva

FeminineSingularDualPlural
Nominativealakṣitā alakṣite alakṣitāḥ
Vocativealakṣite alakṣite alakṣitāḥ
Accusativealakṣitām alakṣite alakṣitāḥ
Instrumentalalakṣitayā alakṣitābhyām alakṣitābhiḥ
Dativealakṣitāyai alakṣitābhyām alakṣitābhyaḥ
Ablativealakṣitāyāḥ alakṣitābhyām alakṣitābhyaḥ
Genitivealakṣitāyāḥ alakṣitayoḥ alakṣitānām
Locativealakṣitāyām alakṣitayoḥ alakṣitāsu

Adverb -alakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria