सुबन्तावली ?अलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाअलक्षणा अलक्षणे अलक्षणाः
सम्बोधनम्अलक्षणे अलक्षणे अलक्षणाः
द्वितीयाअलक्षणाम् अलक्षणे अलक्षणाः
तृतीयाअलक्षणया अलक्षणाभ्याम् अलक्षणाभिः
चतुर्थीअलक्षणायै अलक्षणाभ्याम् अलक्षणाभ्यः
पञ्चमीअलक्षणायाः अलक्षणाभ्याम् अलक्षणाभ्यः
षष्ठीअलक्षणायाः अलक्षणयोः अलक्षणानाम्
सप्तमीअलक्षणायाम् अलक्षणयोः अलक्षणासु

अव्यय ॰अलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria