सुबन्तावली ?अलज्ज

Roma

पुमान्एकद्विबहु
प्रथमाअलज्जः अलज्जौ अलज्जाः
सम्बोधनम्अलज्ज अलज्जौ अलज्जाः
द्वितीयाअलज्जम् अलज्जौ अलज्जान्
तृतीयाअलज्जेन अलज्जाभ्याम् अलज्जैः अलज्जेभिः
चतुर्थीअलज्जाय अलज्जाभ्याम् अलज्जेभ्यः
पञ्चमीअलज्जात् अलज्जाभ्याम् अलज्जेभ्यः
षष्ठीअलज्जस्य अलज्जयोः अलज्जानाम्
सप्तमीअलज्जे अलज्जयोः अलज्जेषु

समास अलज्ज

अव्यय ॰अलज्जम् ॰अलज्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria