सुबन्तावली ?अलजचित्

Roma

पुमान्एकद्विबहु
प्रथमाअलजचित् अलजचितौ अलजचितः
सम्बोधनम्अलजचित् अलजचितौ अलजचितः
द्वितीयाअलजचितम् अलजचितौ अलजचितः
तृतीयाअलजचिता अलजचिद्भ्याम् अलजचिद्भिः
चतुर्थीअलजचिते अलजचिद्भ्याम् अलजचिद्भ्यः
पञ्चमीअलजचितः अलजचिद्भ्याम् अलजचिद्भ्यः
षष्ठीअलजचितः अलजचितोः अलजचिताम्
सप्तमीअलजचिति अलजचितोः अलजचित्सु

समास अलजचित्

अव्यय ॰अलजचित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria