सुबन्तावली ?अलज

Roma

पुमान्एकद्विबहु
प्रथमाअलजः अलजौ अलजाः
सम्बोधनम्अलज अलजौ अलजाः
द्वितीयाअलजम् अलजौ अलजान्
तृतीयाअलजेन अलजाभ्याम् अलजैः अलजेभिः
चतुर्थीअलजाय अलजाभ्याम् अलजेभ्यः
पञ्चमीअलजात् अलजाभ्याम् अलजेभ्यः
षष्ठीअलजस्य अलजयोः अलजानाम्
सप्तमीअलजे अलजयोः अलजेषु

समास अलज

अव्यय ॰अलजम् ॰अलजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria