सुबन्तावली ?अलघूपल

Roma

पुमान्एकद्विबहु
प्रथमाअलघूपलः अलघूपलौ अलघूपलाः
सम्बोधनम्अलघूपल अलघूपलौ अलघूपलाः
द्वितीयाअलघूपलम् अलघूपलौ अलघूपलान्
तृतीयाअलघूपलेन अलघूपलाभ्याम् अलघूपलैः अलघूपलेभिः
चतुर्थीअलघूपलाय अलघूपलाभ्याम् अलघूपलेभ्यः
पञ्चमीअलघूपलात् अलघूपलाभ्याम् अलघूपलेभ्यः
षष्ठीअलघूपलस्य अलघूपलयोः अलघूपलानाम्
सप्तमीअलघूपले अलघूपलयोः अलघूपलेषु

समास अलघूपल

अव्यय ॰अलघूपलम् ॰अलघूपलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria