सुबन्तावली ?अलङ्घन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलङ्घनम् अलङ्घने अलङ्घनानि
सम्बोधनम्अलङ्घन अलङ्घने अलङ्घनानि
द्वितीयाअलङ्घनम् अलङ्घने अलङ्घनानि
तृतीयाअलङ्घनेन अलङ्घनाभ्याम् अलङ्घनैः
चतुर्थीअलङ्घनाय अलङ्घनाभ्याम् अलङ्घनेभ्यः
पञ्चमीअलङ्घनात् अलङ्घनाभ्याम् अलङ्घनेभ्यः
षष्ठीअलङ्घनस्य अलङ्घनयोः अलङ्घनानाम्
सप्तमीअलङ्घने अलङ्घनयोः अलङ्घनेषु

समास अलङ्घन

अव्यय ॰अलङ्घनम् ॰अलङ्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria