सुबन्तावली ?अलन्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलन्तमम् अलन्तमे अलन्तमानि
सम्बोधनम्अलन्तम अलन्तमे अलन्तमानि
द्वितीयाअलन्तमम् अलन्तमे अलन्तमानि
तृतीयाअलन्तमेन अलन्तमाभ्याम् अलन्तमैः
चतुर्थीअलन्तमाय अलन्तमाभ्याम् अलन्तमेभ्यः
पञ्चमीअलन्तमात् अलन्तमाभ्याम् अलन्तमेभ्यः
षष्ठीअलन्तमस्य अलन्तमयोः अलन्तमानाम्
सप्तमीअलन्तमे अलन्तमयोः अलन्तमेषु

समास अलन्तम

अव्यय ॰अलन्तमम् ॰अलन्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria