सुबन्तावली ?अलङ्करणिन्

Roma

पुमान्एकद्विबहु
प्रथमाअलङ्करणी अलङ्करणिनौ अलङ्करणिनः
सम्बोधनम्अलङ्करणिन् अलङ्करणिनौ अलङ्करणिनः
द्वितीयाअलङ्करणिनम् अलङ्करणिनौ अलङ्करणिनः
तृतीयाअलङ्करणिना अलङ्करणिभ्याम् अलङ्करणिभिः
चतुर्थीअलङ्करणिने अलङ्करणिभ्याम् अलङ्करणिभ्यः
पञ्चमीअलङ्करणिनः अलङ्करणिभ्याम् अलङ्करणिभ्यः
षष्ठीअलङ्करणिनः अलङ्करणिनोः अलङ्करणिनाम्
सप्तमीअलङ्करणिनि अलङ्करणिनोः अलङ्करणिषु

समास अलङ्करणि

अव्यय ॰अलङ्करणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria