सुबन्तावली ?अलङ्करण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलङ्करणम् अलङ्करणे अलङ्करणानि
सम्बोधनम्अलङ्करण अलङ्करणे अलङ्करणानि
द्वितीयाअलङ्करणम् अलङ्करणे अलङ्करणानि
तृतीयाअलङ्करणेन अलङ्करणाभ्याम् अलङ्करणैः
चतुर्थीअलङ्करणाय अलङ्करणाभ्याम् अलङ्करणेभ्यः
पञ्चमीअलङ्करणात् अलङ्करणाभ्याम् अलङ्करणेभ्यः
षष्ठीअलङ्करणस्य अलङ्करणयोः अलङ्करणानाम्
सप्तमीअलङ्करणे अलङ्करणयोः अलङ्करणेषु

समास अलङ्करण

अव्यय ॰अलङ्करणम् ॰अलङ्करणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria