सुबन्तावली ?अलञ्जुषा

Roma

स्त्रीएकद्विबहु
प्रथमाअलञ्जुषा अलञ्जुषे अलञ्जुषाः
सम्बोधनम्अलञ्जुषे अलञ्जुषे अलञ्जुषाः
द्वितीयाअलञ्जुषाम् अलञ्जुषे अलञ्जुषाः
तृतीयाअलञ्जुषया अलञ्जुषाभ्याम् अलञ्जुषाभिः
चतुर्थीअलञ्जुषायै अलञ्जुषाभ्याम् अलञ्जुषाभ्यः
पञ्चमीअलञ्जुषायाः अलञ्जुषाभ्याम् अलञ्जुषाभ्यः
षष्ठीअलञ्जुषायाः अलञ्जुषयोः अलञ्जुषाणाम्
सप्तमीअलञ्जुषायाम् अलञ्जुषयोः अलञ्जुषासु

अव्यय ॰अलञ्जुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria