सुबन्तावली ?अकुत्रचभय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकुत्रचभयम् अकुत्रचभये अकुत्रचभयानि
सम्बोधनम्अकुत्रचभय अकुत्रचभये अकुत्रचभयानि
द्वितीयाअकुत्रचभयम् अकुत्रचभये अकुत्रचभयानि
तृतीयाअकुत्रचभयेन अकुत्रचभयाभ्याम् अकुत्रचभयैः
चतुर्थीअकुत्रचभयाय अकुत्रचभयाभ्याम् अकुत्रचभयेभ्यः
पञ्चमीअकुत्रचभयात् अकुत्रचभयाभ्याम् अकुत्रचभयेभ्यः
षष्ठीअकुत्रचभयस्य अकुत्रचभययोः अकुत्रचभयानाम्
सप्तमीअकुत्रचभये अकुत्रचभययोः अकुत्रचभयेषु

समास अकुत्रचभय

अव्यय ॰अकुत्रचभयम् ॰अकुत्रचभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria