सुबन्तावली ?अकुतश्चिद्भय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकुतश्चिद्भयम् अकुतश्चिद्भये अकुतश्चिद्भयानि
सम्बोधनम्अकुतश्चिद्भय अकुतश्चिद्भये अकुतश्चिद्भयानि
द्वितीयाअकुतश्चिद्भयम् अकुतश्चिद्भये अकुतश्चिद्भयानि
तृतीयाअकुतश्चिद्भयेन अकुतश्चिद्भयाभ्याम् अकुतश्चिद्भयैः
चतुर्थीअकुतश्चिद्भयाय अकुतश्चिद्भयाभ्याम् अकुतश्चिद्भयेभ्यः
पञ्चमीअकुतश्चिद्भयात् अकुतश्चिद्भयाभ्याम् अकुतश्चिद्भयेभ्यः
षष्ठीअकुतश्चिद्भयस्य अकुतश्चिद्भययोः अकुतश्चिद्भयानाम्
सप्तमीअकुतश्चिद्भये अकुतश्चिद्भययोः अकुतश्चिद्भयेषु

समास अकुतश्चिद्भय

अव्यय ॰अकुतश्चिद्भयम् ॰अकुतश्चिद्भयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria