Declension table of ?aktavatī

Deva

FeminineSingularDualPlural
Nominativeaktavatī aktavatyau aktavatyaḥ
Vocativeaktavati aktavatyau aktavatyaḥ
Accusativeaktavatīm aktavatyau aktavatīḥ
Instrumentalaktavatyā aktavatībhyām aktavatībhiḥ
Dativeaktavatyai aktavatībhyām aktavatībhyaḥ
Ablativeaktavatyāḥ aktavatībhyām aktavatībhyaḥ
Genitiveaktavatyāḥ aktavatyoḥ aktavatīnām
Locativeaktavatyām aktavatyoḥ aktavatīṣu

Compound aktavati - aktavatī -

Adverb -aktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria