Declension table of ?aktavat

Deva

NeuterSingularDualPlural
Nominativeaktavat aktavantī aktavatī aktavanti
Vocativeaktavat aktavantī aktavatī aktavanti
Accusativeaktavat aktavantī aktavatī aktavanti
Instrumentalaktavatā aktavadbhyām aktavadbhiḥ
Dativeaktavate aktavadbhyām aktavadbhyaḥ
Ablativeaktavataḥ aktavadbhyām aktavadbhyaḥ
Genitiveaktavataḥ aktavatoḥ aktavatām
Locativeaktavati aktavatoḥ aktavatsu

Adverb -aktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria