Declension table of ?aktavat

Deva

MasculineSingularDualPlural
Nominativeaktavān aktavantau aktavantaḥ
Vocativeaktavan aktavantau aktavantaḥ
Accusativeaktavantam aktavantau aktavataḥ
Instrumentalaktavatā aktavadbhyām aktavadbhiḥ
Dativeaktavate aktavadbhyām aktavadbhyaḥ
Ablativeaktavataḥ aktavadbhyām aktavadbhyaḥ
Genitiveaktavataḥ aktavatoḥ aktavatām
Locativeaktavati aktavatoḥ aktavatsu

Compound aktavat -

Adverb -aktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria