Declension table of akriyamāṇa

Deva

MasculineSingularDualPlural
Nominativeakriyamāṇaḥ akriyamāṇau akriyamāṇāḥ
Vocativeakriyamāṇa akriyamāṇau akriyamāṇāḥ
Accusativeakriyamāṇam akriyamāṇau akriyamāṇān
Instrumentalakriyamāṇena akriyamāṇābhyām akriyamāṇaiḥ akriyamāṇebhiḥ
Dativeakriyamāṇāya akriyamāṇābhyām akriyamāṇebhyaḥ
Ablativeakriyamāṇāt akriyamāṇābhyām akriyamāṇebhyaḥ
Genitiveakriyamāṇasya akriyamāṇayoḥ akriyamāṇānām
Locativeakriyamāṇe akriyamāṇayoḥ akriyamāṇeṣu

Compound akriyamāṇa -

Adverb -akriyamāṇam -akriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria