Declension table of akramatā

Deva

FeminineSingularDualPlural
Nominativeakramatā akramate akramatāḥ
Vocativeakramate akramate akramatāḥ
Accusativeakramatām akramate akramatāḥ
Instrumentalakramatayā akramatābhyām akramatābhiḥ
Dativeakramatāyai akramatābhyām akramatābhyaḥ
Ablativeakramatāyāḥ akramatābhyām akramatābhyaḥ
Genitiveakramatāyāḥ akramatayoḥ akramatānām
Locativeakramatāyām akramatayoḥ akramatāsu

Adverb -akramatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria