सुबन्तावली ?अक्नोपन

Roma

पुमान्एकद्विबहु
प्रथमाअक्नोपनः अक्नोपनौ अक्नोपनाः
सम्बोधनम्अक्नोपन अक्नोपनौ अक्नोपनाः
द्वितीयाअक्नोपनम् अक्नोपनौ अक्नोपनान्
तृतीयाअक्नोपनेन अक्नोपनाभ्याम् अक्नोपनैः
चतुर्थीअक्नोपनाय अक्नोपनाभ्याम् अक्नोपनेभ्यः
पञ्चमीअक्नोपनात् अक्नोपनाभ्याम् अक्नोपनेभ्यः
षष्ठीअक्नोपनस्य अक्नोपनयोः अक्नोपनानाम्
सप्तमीअक्नोपने अक्नोपनयोः अक्नोपनेषु

समास अक्नोपन

अव्यय ॰अक्नोपनम् ॰अक्नोपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria