Declension table of ?aknavat

Deva

MasculineSingularDualPlural
Nominativeaknavān aknavantau aknavantaḥ
Vocativeaknavan aknavantau aknavantaḥ
Accusativeaknavantam aknavantau aknavataḥ
Instrumentalaknavatā aknavadbhyām aknavadbhiḥ
Dativeaknavate aknavadbhyām aknavadbhyaḥ
Ablativeaknavataḥ aknavadbhyām aknavadbhyaḥ
Genitiveaknavataḥ aknavatoḥ aknavatām
Locativeaknavati aknavatoḥ aknavatsu

Compound aknavat -

Adverb -aknavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria