Declension table of akliṣṭa

Deva

NeuterSingularDualPlural
Nominativeakliṣṭam akliṣṭe akliṣṭāni
Vocativeakliṣṭa akliṣṭe akliṣṭāni
Accusativeakliṣṭam akliṣṭe akliṣṭāni
Instrumentalakliṣṭena akliṣṭābhyām akliṣṭaiḥ
Dativeakliṣṭāya akliṣṭābhyām akliṣṭebhyaḥ
Ablativeakliṣṭāt akliṣṭābhyām akliṣṭebhyaḥ
Genitiveakliṣṭasya akliṣṭayoḥ akliṣṭānām
Locativeakliṣṭe akliṣṭayoḥ akliṣṭeṣu

Compound akliṣṭa -

Adverb -akliṣṭam -akliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria