Declension table of akliṣṭa

Deva

MasculineSingularDualPlural
Nominativeakliṣṭaḥ akliṣṭau akliṣṭāḥ
Vocativeakliṣṭa akliṣṭau akliṣṭāḥ
Accusativeakliṣṭam akliṣṭau akliṣṭān
Instrumentalakliṣṭena akliṣṭābhyām akliṣṭaiḥ akliṣṭebhiḥ
Dativeakliṣṭāya akliṣṭābhyām akliṣṭebhyaḥ
Ablativeakliṣṭāt akliṣṭābhyām akliṣṭebhyaḥ
Genitiveakliṣṭasya akliṣṭayoḥ akliṣṭānām
Locativeakliṣṭe akliṣṭayoḥ akliṣṭeṣu

Compound akliṣṭa -

Adverb -akliṣṭam -akliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria