सुबन्तावली अकिञ्चिज्ज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाअकिञ्चिज्ज्ञः अकिञ्चिज्ज्ञौ अकिञ्चिज्ज्ञाः
सम्बोधनम्अकिञ्चिज्ज्ञ अकिञ्चिज्ज्ञौ अकिञ्चिज्ज्ञाः
द्वितीयाअकिञ्चिज्ज्ञम् अकिञ्चिज्ज्ञौ अकिञ्चिज्ज्ञान्
तृतीयाअकिञ्चिज्ज्ञेन अकिञ्चिज्ज्ञाभ्याम् अकिञ्चिज्ज्ञैः अकिञ्चिज्ज्ञेभिः
चतुर्थीअकिञ्चिज्ज्ञाय अकिञ्चिज्ज्ञाभ्याम् अकिञ्चिज्ज्ञेभ्यः
पञ्चमीअकिञ्चिज्ज्ञात् अकिञ्चिज्ज्ञाभ्याम् अकिञ्चिज्ज्ञेभ्यः
षष्ठीअकिञ्चिज्ज्ञस्य अकिञ्चिज्ज्ञयोः अकिञ्चिज्ज्ञानाम्
सप्तमीअकिञ्चिज्ज्ञे अकिञ्चिज्ज्ञयोः अकिञ्चिज्ज्ञेषु

समास अकिञ्चिज्ज्ञ

अव्यय ॰अकिञ्चिज्ज्ञम् ॰अकिञ्चिज्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria