सुबन्तावली ?अखर्वना

Roma

स्त्रीएकद्विबहु
प्रथमाअखर्वना अखर्वने अखर्वनाः
सम्बोधनम्अखर्वने अखर्वने अखर्वनाः
द्वितीयाअखर्वनाम् अखर्वने अखर्वनाः
तृतीयाअखर्वनया अखर्वनाभ्याम् अखर्वनाभिः
चतुर्थीअखर्वनायै अखर्वनाभ्याम् अखर्वनाभ्यः
पञ्चमीअखर्वनायाः अखर्वनाभ्याम् अखर्वनाभ्यः
षष्ठीअखर्वनायाः अखर्वनयोः अखर्वनानाम्
सप्तमीअखर्वनायाम् अखर्वनयोः अखर्वनासु

अव्यय ॰अखर्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria