सुबन्तावली ?अखर्वन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअखर्व अखर्व्णी अखर्वणी अखर्वाणि
सम्बोधनम्अखर्वन् अखर्व अखर्व्णी अखर्वणी अखर्वाणि
द्वितीयाअखर्व अखर्व्णी अखर्वणी अखर्वाणि
तृतीयाअखर्वणा अखर्वभ्याम् अखर्वभिः
चतुर्थीअखर्वणे अखर्वभ्याम् अखर्वभ्यः
पञ्चमीअखर्वणः अखर्वभ्याम् अखर्वभ्यः
षष्ठीअखर्वणः अखर्वणोः अखर्वणाम्
सप्तमीअखर्वणि अखर्वणोः अखर्वसु

समास अखर्व

अव्यय ॰अखर्व ॰अखर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria