Declension table of akhaṇḍopādhi

Deva

MasculineSingularDualPlural
Nominativeakhaṇḍopādhiḥ akhaṇḍopādhī akhaṇḍopādhayaḥ
Vocativeakhaṇḍopādhe akhaṇḍopādhī akhaṇḍopādhayaḥ
Accusativeakhaṇḍopādhim akhaṇḍopādhī akhaṇḍopādhīn
Instrumentalakhaṇḍopādhinā akhaṇḍopādhibhyām akhaṇḍopādhibhiḥ
Dativeakhaṇḍopādhaye akhaṇḍopādhibhyām akhaṇḍopādhibhyaḥ
Ablativeakhaṇḍopādheḥ akhaṇḍopādhibhyām akhaṇḍopādhibhyaḥ
Genitiveakhaṇḍopādheḥ akhaṇḍopādhyoḥ akhaṇḍopādhīnām
Locativeakhaṇḍopādhau akhaṇḍopādhyoḥ akhaṇḍopādhiṣu

Compound akhaṇḍopādhi -

Adverb -akhaṇḍopādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria