Declension table of akhaṇḍavākyasphoṭa

Deva

MasculineSingularDualPlural
Nominativeakhaṇḍavākyasphoṭaḥ akhaṇḍavākyasphoṭau akhaṇḍavākyasphoṭāḥ
Vocativeakhaṇḍavākyasphoṭa akhaṇḍavākyasphoṭau akhaṇḍavākyasphoṭāḥ
Accusativeakhaṇḍavākyasphoṭam akhaṇḍavākyasphoṭau akhaṇḍavākyasphoṭān
Instrumentalakhaṇḍavākyasphoṭena akhaṇḍavākyasphoṭābhyām akhaṇḍavākyasphoṭaiḥ akhaṇḍavākyasphoṭebhiḥ
Dativeakhaṇḍavākyasphoṭāya akhaṇḍavākyasphoṭābhyām akhaṇḍavākyasphoṭebhyaḥ
Ablativeakhaṇḍavākyasphoṭāt akhaṇḍavākyasphoṭābhyām akhaṇḍavākyasphoṭebhyaḥ
Genitiveakhaṇḍavākyasphoṭasya akhaṇḍavākyasphoṭayoḥ akhaṇḍavākyasphoṭānām
Locativeakhaṇḍavākyasphoṭe akhaṇḍavākyasphoṭayoḥ akhaṇḍavākyasphoṭeṣu

Compound akhaṇḍavākyasphoṭa -

Adverb -akhaṇḍavākyasphoṭam -akhaṇḍavākyasphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria