Declension table of akhaṇḍavākya

Deva

NeuterSingularDualPlural
Nominativeakhaṇḍavākyam akhaṇḍavākye akhaṇḍavākyāni
Vocativeakhaṇḍavākya akhaṇḍavākye akhaṇḍavākyāni
Accusativeakhaṇḍavākyam akhaṇḍavākye akhaṇḍavākyāni
Instrumentalakhaṇḍavākyena akhaṇḍavākyābhyām akhaṇḍavākyaiḥ
Dativeakhaṇḍavākyāya akhaṇḍavākyābhyām akhaṇḍavākyebhyaḥ
Ablativeakhaṇḍavākyāt akhaṇḍavākyābhyām akhaṇḍavākyebhyaḥ
Genitiveakhaṇḍavākyasya akhaṇḍavākyayoḥ akhaṇḍavākyānām
Locativeakhaṇḍavākye akhaṇḍavākyayoḥ akhaṇḍavākyeṣu

Compound akhaṇḍavākya -

Adverb -akhaṇḍavākyam -akhaṇḍavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria