Declension table of akhaṇḍatā

Deva

FeminineSingularDualPlural
Nominativeakhaṇḍatā akhaṇḍate akhaṇḍatāḥ
Vocativeakhaṇḍate akhaṇḍate akhaṇḍatāḥ
Accusativeakhaṇḍatām akhaṇḍate akhaṇḍatāḥ
Instrumentalakhaṇḍatayā akhaṇḍatābhyām akhaṇḍatābhiḥ
Dativeakhaṇḍatāyai akhaṇḍatābhyām akhaṇḍatābhyaḥ
Ablativeakhaṇḍatāyāḥ akhaṇḍatābhyām akhaṇḍatābhyaḥ
Genitiveakhaṇḍatāyāḥ akhaṇḍatayoḥ akhaṇḍatānām
Locativeakhaṇḍatāyām akhaṇḍatayoḥ akhaṇḍatāsu

Adverb -akhaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria