सुबन्तावली ?अखण्डमण्डल

Roma

पुमान्एकद्विबहु
प्रथमाअखण्डमण्डलः अखण्डमण्डलौ अखण्डमण्डलाः
सम्बोधनम्अखण्डमण्डल अखण्डमण्डलौ अखण्डमण्डलाः
द्वितीयाअखण्डमण्डलम् अखण्डमण्डलौ अखण्डमण्डलान्
तृतीयाअखण्डमण्डलेन अखण्डमण्डलाभ्याम् अखण्डमण्डलैः अखण्डमण्डलेभिः
चतुर्थीअखण्डमण्डलाय अखण्डमण्डलाभ्याम् अखण्डमण्डलेभ्यः
पञ्चमीअखण्डमण्डलात् अखण्डमण्डलाभ्याम् अखण्डमण्डलेभ्यः
षष्ठीअखण्डमण्डलस्य अखण्डमण्डलयोः अखण्डमण्डलानाम्
सप्तमीअखण्डमण्डले अखण्डमण्डलयोः अखण्डमण्डलेषु

समास अखण्डमण्डल

अव्यय ॰अखण्डमण्डलम् ॰अखण्डमण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria