सुबन्तावली ?अखण्डकल

Roma

पुमान्एकद्विबहु
प्रथमाअखण्डकलः अखण्डकलौ अखण्डकलाः
सम्बोधनम्अखण्डकल अखण्डकलौ अखण्डकलाः
द्वितीयाअखण्डकलम् अखण्डकलौ अखण्डकलान्
तृतीयाअखण्डकलेन अखण्डकलाभ्याम् अखण्डकलैः अखण्डकलेभिः
चतुर्थीअखण्डकलाय अखण्डकलाभ्याम् अखण्डकलेभ्यः
पञ्चमीअखण्डकलात् अखण्डकलाभ्याम् अखण्डकलेभ्यः
षष्ठीअखण्डकलस्य अखण्डकलयोः अखण्डकलानाम्
सप्तमीअखण्डकले अखण्डकलयोः अखण्डकलेषु

समास अखण्डकल

अव्यय ॰अखण्डकलम् ॰अखण्डकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria