Declension table of akhaṇḍajyotis

Deva

NeuterSingularDualPlural
Nominativeakhaṇḍajyotiḥ akhaṇḍajyotiṣī akhaṇḍajyotīṃṣi
Vocativeakhaṇḍajyotiḥ akhaṇḍajyotiṣī akhaṇḍajyotīṃṣi
Accusativeakhaṇḍajyotiḥ akhaṇḍajyotiṣī akhaṇḍajyotīṃṣi
Instrumentalakhaṇḍajyotiṣā akhaṇḍajyotirbhyām akhaṇḍajyotirbhiḥ
Dativeakhaṇḍajyotiṣe akhaṇḍajyotirbhyām akhaṇḍajyotirbhyaḥ
Ablativeakhaṇḍajyotiṣaḥ akhaṇḍajyotirbhyām akhaṇḍajyotirbhyaḥ
Genitiveakhaṇḍajyotiṣaḥ akhaṇḍajyotiṣoḥ akhaṇḍajyotiṣām
Locativeakhaṇḍajyotiṣi akhaṇḍajyotiṣoḥ akhaṇḍajyotiḥṣu

Compound akhaṇḍajyotis -

Adverb -akhaṇḍajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria