सुबन्तावली ?अकत्थन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकत्थनम् अकत्थने अकत्थनानि
सम्बोधनम्अकत्थन अकत्थने अकत्थनानि
द्वितीयाअकत्थनम् अकत्थने अकत्थनानि
तृतीयाअकत्थनेन अकत्थनाभ्याम् अकत्थनैः
चतुर्थीअकत्थनाय अकत्थनाभ्याम् अकत्थनेभ्यः
पञ्चमीअकत्थनात् अकत्थनाभ्याम् अकत्थनेभ्यः
षष्ठीअकत्थनस्य अकत्थनयोः अकत्थनानाम्
सप्तमीअकत्थने अकत्थनयोः अकत्थनेषु

समास अकत्थन

अव्यय ॰अकत्थनम् ॰अकत्थनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria