Declension table of akathita

Deva

NeuterSingularDualPlural
Nominativeakathitam akathite akathitāni
Vocativeakathita akathite akathitāni
Accusativeakathitam akathite akathitāni
Instrumentalakathitena akathitābhyām akathitaiḥ
Dativeakathitāya akathitābhyām akathitebhyaḥ
Ablativeakathitāt akathitābhyām akathitebhyaḥ
Genitiveakathitasya akathitayoḥ akathitānām
Locativeakathite akathitayoḥ akathiteṣu

Compound akathita -

Adverb -akathitam -akathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria