Declension table of akathita

Deva

MasculineSingularDualPlural
Nominativeakathitaḥ akathitau akathitāḥ
Vocativeakathita akathitau akathitāḥ
Accusativeakathitam akathitau akathitān
Instrumentalakathitena akathitābhyām akathitaiḥ akathitebhiḥ
Dativeakathitāya akathitābhyām akathitebhyaḥ
Ablativeakathitāt akathitābhyām akathitebhyaḥ
Genitiveakathitasya akathitayoḥ akathitānām
Locativeakathite akathitayoḥ akathiteṣu

Compound akathita -

Adverb -akathitam -akathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria