Declension table of akasmādāgantu

Deva

MasculineSingularDualPlural
Nominativeakasmādāgantuḥ akasmādāgantū akasmādāgantavaḥ
Vocativeakasmādāganto akasmādāgantū akasmādāgantavaḥ
Accusativeakasmādāgantum akasmādāgantū akasmādāgantūn
Instrumentalakasmādāgantunā akasmādāgantubhyām akasmādāgantubhiḥ
Dativeakasmādāgantave akasmādāgantubhyām akasmādāgantubhyaḥ
Ablativeakasmādāgantoḥ akasmādāgantubhyām akasmādāgantubhyaḥ
Genitiveakasmādāgantoḥ akasmādāgantvoḥ akasmādāgantūnām
Locativeakasmādāgantau akasmādāgantvoḥ akasmādāgantuṣu

Compound akasmādāgantu -

Adverb -akasmādāgantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria