Declension table of akartavya

Deva

MasculineSingularDualPlural
Nominativeakartavyaḥ akartavyau akartavyāḥ
Vocativeakartavya akartavyau akartavyāḥ
Accusativeakartavyam akartavyau akartavyān
Instrumentalakartavyena akartavyābhyām akartavyaiḥ akartavyebhiḥ
Dativeakartavyāya akartavyābhyām akartavyebhyaḥ
Ablativeakartavyāt akartavyābhyām akartavyebhyaḥ
Genitiveakartavyasya akartavyayoḥ akartavyānām
Locativeakartavye akartavyayoḥ akartavyeṣu

Compound akartavya -

Adverb -akartavyam -akartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria