Declension table of akartṛ

Deva

NeuterSingularDualPlural
Nominativeakartṛ akartṛṇī akartṝṇi
Vocativeakartṛ akartṛṇī akartṝṇi
Accusativeakartṛ akartṛṇī akartṝṇi
Instrumentalakartṛṇā akartṛbhyām akartṛbhiḥ
Dativeakartṛṇe akartṛbhyām akartṛbhyaḥ
Ablativeakartṛṇaḥ akartṛbhyām akartṛbhyaḥ
Genitiveakartṛṇaḥ akartṛṇoḥ akartṝṇām
Locativeakartṛṇi akartṛṇoḥ akartṛṣu

Compound akartṛ -

Adverb -akartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria