सुबन्तावली ?अकर्कश

Roma

पुमान्एकद्विबहु
प्रथमाअकर्कशः अकर्कशौ अकर्कशाः
सम्बोधनम्अकर्कश अकर्कशौ अकर्कशाः
द्वितीयाअकर्कशम् अकर्कशौ अकर्कशान्
तृतीयाअकर्कशेन अकर्कशाभ्याम् अकर्कशैः अकर्कशेभिः
चतुर्थीअकर्कशाय अकर्कशाभ्याम् अकर्कशेभ्यः
पञ्चमीअकर्कशात् अकर्कशाभ्याम् अकर्कशेभ्यः
षष्ठीअकर्कशस्य अकर्कशयोः अकर्कशानाम्
सप्तमीअकर्कशे अकर्कशयोः अकर्कशेषु

समास अकर्कश

अव्यय ॰अकर्कशम् ॰अकर्कशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria