सुबन्तावली ?अकरिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअकरिष्यन् अकरिष्यन्तौ अकरिष्यन्तः
सम्बोधनम्अकरिष्यन् अकरिष्यन्तौ अकरिष्यन्तः
द्वितीयाअकरिष्यन्तम् अकरिष्यन्तौ अकरिष्यतः
तृतीयाअकरिष्यता अकरिष्यद्भ्याम् अकरिष्यद्भिः
चतुर्थीअकरिष्यते अकरिष्यद्भ्याम् अकरिष्यद्भ्यः
पञ्चमीअकरिष्यतः अकरिष्यद्भ्याम् अकरिष्यद्भ्यः
षष्ठीअकरिष्यतः अकरिष्यतोः अकरिष्यताम्
सप्तमीअकरिष्यति अकरिष्यतोः अकरिष्यत्सु

समास अकरिष्यत्

अव्यय ॰अकरिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria