सुबन्तावली ?अकर्णका

Roma

स्त्रीएकद्विबहु
प्रथमाअकर्णका अकर्णके अकर्णकाः
सम्बोधनम्अकर्णके अकर्णके अकर्णकाः
द्वितीयाअकर्णकाम् अकर्णके अकर्णकाः
तृतीयाअकर्णकया अकर्णकाभ्याम् अकर्णकाभिः
चतुर्थीअकर्णकायै अकर्णकाभ्याम् अकर्णकाभ्यः
पञ्चमीअकर्णकायाः अकर्णकाभ्याम् अकर्णकाभ्यः
षष्ठीअकर्णकायाः अकर्णकयोः अकर्णकानाम्
सप्तमीअकर्णकायाम् अकर्णकयोः अकर्णकासु

अव्यय ॰अकर्णकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria