Declension table of akaniṣṭha

Deva

NeuterSingularDualPlural
Nominativeakaniṣṭham akaniṣṭhe akaniṣṭhāni
Vocativeakaniṣṭha akaniṣṭhe akaniṣṭhāni
Accusativeakaniṣṭham akaniṣṭhe akaniṣṭhāni
Instrumentalakaniṣṭhena akaniṣṭhābhyām akaniṣṭhaiḥ
Dativeakaniṣṭhāya akaniṣṭhābhyām akaniṣṭhebhyaḥ
Ablativeakaniṣṭhāt akaniṣṭhābhyām akaniṣṭhebhyaḥ
Genitiveakaniṣṭhasya akaniṣṭhayoḥ akaniṣṭhānām
Locativeakaniṣṭhe akaniṣṭhayoḥ akaniṣṭheṣu

Compound akaniṣṭha -

Adverb -akaniṣṭham -akaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria