Declension table of ?akalpitā

Deva

FeminineSingularDualPlural
Nominativeakalpitā akalpite akalpitāḥ
Vocativeakalpite akalpite akalpitāḥ
Accusativeakalpitām akalpite akalpitāḥ
Instrumentalakalpitayā akalpitābhyām akalpitābhiḥ
Dativeakalpitāyai akalpitābhyām akalpitābhyaḥ
Ablativeakalpitāyāḥ akalpitābhyām akalpitābhyaḥ
Genitiveakalpitāyāḥ akalpitayoḥ akalpitānām
Locativeakalpitāyām akalpitayoḥ akalpitāsu

Adverb -akalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria