Declension table of akalpita

Deva

MasculineSingularDualPlural
Nominativeakalpitaḥ akalpitau akalpitāḥ
Vocativeakalpita akalpitau akalpitāḥ
Accusativeakalpitam akalpitau akalpitān
Instrumentalakalpitena akalpitābhyām akalpitaiḥ akalpitebhiḥ
Dativeakalpitāya akalpitābhyām akalpitebhyaḥ
Ablativeakalpitāt akalpitābhyām akalpitebhyaḥ
Genitiveakalpitasya akalpitayoḥ akalpitānām
Locativeakalpite akalpitayoḥ akalpiteṣu

Compound akalpita -

Adverb -akalpitam -akalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria