सुबन्तावली ?अकल

Roma

पुमान्एकद्विबहु
प्रथमाअकलः अकलौ अकलाः
सम्बोधनम्अकल अकलौ अकलाः
द्वितीयाअकलम् अकलौ अकलान्
तृतीयाअकलेन अकलाभ्याम् अकलैः अकलेभिः
चतुर्थीअकलाय अकलाभ्याम् अकलेभ्यः
पञ्चमीअकलात् अकलाभ्याम् अकलेभ्यः
षष्ठीअकलस्य अकलयोः अकलानाम्
सप्तमीअकले अकलयोः अकलेषु

समास अकल

अव्यय ॰अकलम् ॰अकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria