सुबन्तावली अकारप्रश्लेष

Roma

पुमान्एकद्विबहु
प्रथमाअकारप्रश्लेषः अकारप्रश्लेषौ अकारप्रश्लेषाः
सम्बोधनम्अकारप्रश्लेष अकारप्रश्लेषौ अकारप्रश्लेषाः
द्वितीयाअकारप्रश्लेषम् अकारप्रश्लेषौ अकारप्रश्लेषान्
तृतीयाअकारप्रश्लेषेण अकारप्रश्लेषाभ्याम् अकारप्रश्लेषैः अकारप्रश्लेषेभिः
चतुर्थीअकारप्रश्लेषाय अकारप्रश्लेषाभ्याम् अकारप्रश्लेषेभ्यः
पञ्चमीअकारप्रश्लेषात् अकारप्रश्लेषाभ्याम् अकारप्रश्लेषेभ्यः
षष्ठीअकारप्रश्लेषस्य अकारप्रश्लेषयोः अकारप्रश्लेषाणाम्
सप्तमीअकारप्रश्लेषे अकारप्रश्लेषयोः अकारप्रश्लेषेषु

समास अकारप्रश्लेष

अव्यय ॰अकारप्रश्लेषम् ॰अकारप्रश्लेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria